Sanskrit Segmenter Summary


Input: कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने इदं जिघत्साम् अपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम्
Chunks: kṛtāvadhānam jitabarhiṇadhvanau suraktagopījanagītaniḥsvane idam jighatsām apahāya bhūyasīm na sasyam abhyeti mṛgīkadambakam
SH SelectionUoH Analysis

ktāvadhānam jitabarhiadhvanau suraktagopījanagītanisvane idam jighatsām apahāya bhūyasīm na sasyam abhyeti mgīkadambakam 
kṛta
jita
barhiṇa
dhvanau
surakta
gopī
jana
gīta
niḥsvane
idam
jighatsām
apahāya
bhūyasīm
na
sasyam
abhyeti
mṛgī
kadambakam
avadhānam



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria